A 553-15 Paribhāṣāpradīpārci(s)
Manuscript culture infobox
Filmed in: A 553/15
Title: Paribhāṣāpradīpārci[s]
Dimensions: 26.2 x 12.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4316
Remarks:
Reel No. A 553-15
Inventory No. 49752
Title Paribhāṣāpradīpārcis
Remarks
Author Udayaṅkara Nānāpāṭhaka (19th c.)
Subject Vyākaraṇa
Language Sanskrit
Text Features treatise on Pāṇinian paribhāṣās (second adhyāya only)
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 12.5 cm
Binding Hole
Folios 33
Lines per Folio 11–15
Foliation figures in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/ 4316
Manuscript Features
There are a few corrections by the scribe himself as well as some additions by a second hand.
There are some inconsistencies in the foliation which have been corrected by a second hand.
The title of the text has been inscribed on the back of fol. 1. In the top of fol. 1v the following remark has been written by a second hand: dvitīyādhyāyaprārambhaḥ.
Some portions of the text seem to have been rubricated.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
nanu yat kuṃbhīty atrātaḥ kṛkamīti satvaṃ na syāt strīpratyayāntena kuṃbhīty anenāyaḥśabdasya samāse kuṃbhaśabdasya paratve saty api tasyottarapadatvābhāvād ata āha prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam atra liṃgaśabdo liṃgabodhakapratyayaparaḥ yatra prātipadikagrahaṇaṃ tatra liṃgabodhakapratyayaviśiṣṭo pi grāhya ity arthaḥ prātipadikgrahaṇaṃ ceha yathā kathaṃcin nanu prātipadikaśabdenaiva yatropādānaṃ na vā yatra tat tad rūpeṇa prātipadikaviśeṣasyopādānaṃ tatrety āgrahaḥ ataḥ kṛkamīty atra kumbhagrahaṇasya pramāṇe dvayasaj iti sūtrasya caitatparibhāṣodāharaṇatvena bhāṣyakṛtāṃgīkārāt
(fol. 1v1–5)
End
ata eva taparasūtre<ref>Cf. Pāṇ 1.1.70.</ref> ṇgrahaṇānanuvṛttāv anaṇi tapare caritārthe na samakālagrahaṇenāṇsu paratvāt savarṇagrahaṇaṃ bādhyata ity uktaṃ bhāṣye yat tv abhedapakṣe taparasūtrasyānavakāśatvāt savarṇagrahaṇabādhakatvam abhidhāya tatraiva pakṣe niyamārtham ity uktaṃ na parasūtre śekhare tad vyāhataṃ spaṣṭam eva anayoś ca pakṣayor lakṣyānusārād vyavasthā ata eva u ādeśasya sthānivattvān maya u(bha) iti prakṛtibhāvāpavādabhūte āntarata(sy)ād anunāsikevakāre kim v iti rūpaṃ manoramāyām uktam spaṣṭaṃ cedam ⟪i⟫īdūded<ref>Cf. Pāṇ 1.1.11.</ref> iti sūtre bhāṣyakaiyaṭayoḥ || ita uttaraṃ na hi kāryītyādikāḥ paribhāṣās tāś ca pūrvam eva likhitāḥ ||
(fol. 33r3–7)
Microfilm Details
Reel No. A 553/15
Date of Filming 07-05-1973
Exposures 36
Used Copy Berlin
Type of Film negative
Remarks fols. 2v–3r have been microfilmed twice
Catalogued by OH
Date 20-02-2007
<references/>