A 553-15 Paribhāṣāpradīpārci(s)

Manuscript culture infobox

Filmed in: A 553/15
Title: Paribhāṣāpradīpārci[s]
Dimensions: 26.2 x 12.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4316
Remarks:


Reel No. A 553-15

Inventory No. 49752

Title Paribhāṣāpradīpārcis

Remarks

Author Udayaṅkara Nānāpāṭhaka (19th c.)

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on Pāṇinian paribhāṣās (second adhyāya only)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 12.5 cm

Binding Hole

Folios 33

Lines per Folio 11–15

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 4316

Manuscript Features

There are a few corrections by the scribe himself as well as some additions by a second hand.

There are some inconsistencies in the foliation which have been corrected by a second hand.

The title of the text has been inscribed on the back of fol. 1. In the top of fol. 1v the following remark has been written by a second hand: dvitīyādhyāyaprārambhaḥ.

Some portions of the text seem to have been rubricated.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

nanu yat kuṃbhīty atrātaḥ kṛkamīti satvaṃ na syāt strīpratyayāntena kuṃbhīty anenāyaḥśabdasya samāse kuṃbhaśabdasya paratve saty api tasyottarapadatvābhāvād ata āha prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam atra liṃgaśabdo liṃgabodhakapratyayaparaḥ yatra prātipadikagrahaṇaṃ tatra liṃgabodhakapratyayaviśiṣṭo pi grāhya ity arthaḥ prātipadikgrahaṇaṃ ceha yathā kathaṃcin nanu prātipadikaśabdenaiva yatropādānaṃ na vā yatra tat tad rūpeṇa prātipadikaviśeṣasyopādānaṃ tatrety āgrahaḥ ataḥ kṛkamīty atra kumbhagrahaṇasya pramāṇe dvayasaj iti sūtrasya caitatparibhāṣodāharaṇatvena bhāṣyakṛtāṃgīkārāt

(fol. 1v1–5)

End

ata eva taparasūtre<ref>Cf. Pāṇ 1.1.70.</ref> ṇgrahaṇānanuvṛttāv anaṇi tapare caritārthe na samakālagrahaṇenāṇsu paratvāt savarṇagrahaṇaṃ bādhyata ity uktaṃ bhāṣye yat tv abhedapakṣe taparasūtrasyānavakāśatvāt savarṇagrahaṇabādhakatvam abhidhāya tatraiva pakṣe niyamārtham ity uktaṃ na parasūtre śekhare tad vyāhataṃ spaṣṭam eva anayoś ca pakṣayor lakṣyānusārād vyavasthā ata eva u ādeśasya sthānivattvān maya u(bha) iti prakṛtibhāvāpavādabhūte āntarata(sy)ād anunāsikevakāre kim v iti rūpaṃ manoramāyām uktam spaṣṭaṃ cedam ⟪i⟫īdūded<ref>Cf. Pāṇ 1.1.11.</ref> iti sūtre bhāṣyakaiyaṭayoḥ || ita uttaraṃ na hi kāryītyādikāḥ paribhāṣās tāś ca pūrvam eva likhitāḥ ||

(fol. 33r3–7)

Microfilm Details

Reel No. A 553/15

Date of Filming 07-05-1973

Exposures 36

Used Copy Berlin

Type of Film negative

Remarks fols. 2v–3r have been microfilmed twice

Catalogued by OH

Date 20-02-2007


<references/>